SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सुष्वाप क्वाऽपि सा रात्रौ, ध्यायन्ती प्रभुमेव हि । स्वप्नेऽपि स्वामिनः पूजां, कुर्वाणां स्वां ददर्श सा ॥८१।। विभातायां विभावाँ, पश्यन्ती चेतसा प्रभुम् । स्वामिचैत्यदिशे [शं] चक्रे, नमस्कारमुदारधीः ॥८२॥ निरीक्ष्यमाणा भूयोऽपि, बभ्राम परितो नगम् । तच्चैत्यमार्गं नाऽपश्यद्वासरैः पञ्चषैरपि ॥८३॥ सा न भुङ्क्ते न वा शेते, स्वामिपूजावियोगभाक् । किन्त्वात्मानं निनिन्दोच्चैरुदिताऽशुभकर्मकम् ॥८४॥ आत्मा मे हतकः प्राप, वियोगं पितृमातृभिः । तदुःखं विस्मृतमभूदादिनाथस्य दर्शनात् ॥८५॥ अपुण्यात्तदपीदानीं, दूरेऽभूत्स्वामिदर्शनम् । दुष्प्रापं न मया प्राप्यं, सत्पुण्यं स्वामिपूजनात् ।।८६।। इत्यात्मगर्हाग्रहिला, महिला सा ददर्श च । विद्याधरविमानानि, पृथ्वीमवतरन्त्यथ ।।८७।। ततस्तां दिशमुद्दिश्य, सा ययौ त्वरितक्रमा । ददर्श ज्ञानिनं तत्र, विद्याधरनमस्कृतम् ॥८८।। तं मुनि वीक्ष्य सा हृष्टा, प्रणनाम शुभाशया । पीयूषवर्षिणीं तस्य, देशनामशृणोदिति ॥८९।। गन्धचूर्णं प्रभोर्मूर्ध्नि, क्षिपतां श्रीर्वशीभवेत् । धूपधूमं प्रभोः कर्तुर्दुष्कर्मदृग् गलत्यहो ! ।।९०॥ ढौक्यन्ते स्वामिनोऽखण्डाऽक्षताः स्वात्माऽक्षतो भवेत् । पूज्यते कुसुमैः स्वामी, क; च ख्यातिराप्यते ॥९१।। जिनाऽग्रे क्रियते दीपो, मूलात्कर्तुस्तमो व्रजेत् । कृते जिनस्य नैवेद्ये, कर्ताऽऽहारसुखं भजेत् ॥१२॥ दाने कामकेतुकथा । ३५३
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy