SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आत्मनः प्रणिधानेन, भावनातत्त्वमीयुषः । घातिकर्मक्षयाज्जातं, केवलज्ञानमुज्ज्वलम् ॥५७॥ [युग्मम्] अप्रतिपातिना तेन, लोकं ज्ञानेन पश्यतः । चारित्रचिह्नमनायाऽऽर्पयदेतस्य देवता ॥५८।। भवाऽम्भोधिशिलां नारीमपास्य संयमश्रियम् । उपयेमे विनीतोऽयं, तस्मिन् लग्नशुभक्षणे ॥५९॥ ततो या विनये बुद्धिर्मनुष्याणां समुज्ज्वला । इहाऽमुत्र च यत्प्रीतं, यावन्मोक्षं ददाति सा ॥६०॥ इति विनये विनीतकथा ॥ ३३८ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy