SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ नाणामणिकविसीसं, तेएणोज्जोईयंबरं । उच्चं रयणपायारं, कुव्वंति सग्गवासिणो ॥२६१॥ तओ कणयपायारं, रयणकविसीसयं । कुव्वंति जोसिया देवा, तत्थाऽहिगारिणो खु ते ॥२६२।। तईयं रुप्पपायारं, सोवण्णकविसीसयं । भत्तीए य पकुव्वंति, देवा भवणवासिणो ॥२६३।। पइवप्पं च चत्तारि, गोपुराणि कयाणि य । माणिक्कतोरणा तत्थ, पडायाऽलंकिया कया ॥२६४।। पइदारं कया वावी, सुवण्णंभोयसुंदरा । बीयवप्पंतरेसाणकोणे य देवछंदयं ।।२६५।। पइद्दारं वेमाणियव्वंतराजोसिया तहा । भवणवइणो निच्चं, चिटुंति दारपालया ॥२६६।। बीए वप्पे तहा देवी, जया य विजयाऽजिया । सा अवराजिया चेय, पडीहारीपयंगया ॥२६७।। तईयवप्पे एक्को य, पइद्दारं पि तुंबरू । चिठेइ ते पडीहारा, सस्सआउहसंजुया ॥२६८।। समोसरणमज्झे य, वंतरेहिं कओ तओ । अट्ठारधणुसओच्चो, रम्मो चेईयपायवो ॥२६९।। तस्साऽहो रयणवीढं, तस्सोवरि समुण्णयं । सवायवीढं रयणसिंहासणं कुणंति य ॥२७०।। तस्सोवरि कयं छत्तत्तयं रम्मं समुज्जलं । सामितिजगसामित्तचिण्हतयं च उन्नयं ।।२७१।। जक्खेहिं दोहिं पासेसु, चामरा धरिया तओ । समोसरणबारंमि, धम्मचक्कं तओ कयं ॥२७२॥ केवलोत्पत्तिः समवसरणस्थितिश्च । २९५
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy