SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ झल्लिऊण तओ केसे, नियसत्तीए वासवो । खीरोअहिजले सिग्घं, खिवेऊण समागओ ॥ २२५॥ कयच्छट्ठतवो कम्मो, मुत्तो धम्मो व्व सामिओ । किच्चा सिद्धनमोक्कारं, पच्चक्खं सयलाण वि ॥ २२६ ॥ सावज्जं सयलं जोगं, पच्चक्खामि त्ति भासए । मोक्खमग्गमहाजाणं, चारित्तं पडिवज्जए ॥ २२७॥ जुग्गं ॥ सामिदिक्खाखणे जायं, नारयाणं पि तक्खणं । सरयायवतत्ताणं, पिवऽब्भच्छायया सुहं ॥ २२८॥ मच्चखित्तमणोदव्वपगासं मणपज्जवं । उप्पण्णं सामिणो जेण, चारित्तिणो भवे तयं ॥२२९॥ सुमरित्तु पसायं तं, सामिणो अप्पणोवरि । नेहेण तेण तो रायसहस्सं गिण्हए वयं ॥ २३०॥ तओ पोमपुरे सामी, सोमदत्तस्स राइणो । निवासंमि दिणे बीए, परमन्त्रेण पार ॥२३१॥ नहं दुंदुहिसद्देण, पूरियं तयणंतरं । रण्णो य सोमदत्तस्स, अप्पा पुण्णेण पूरिओ ॥२३२॥ जाया रयणवुट्ठीवि, सोमदत्तस्स मंदिरे | देवासुरमणुस्साणं, हरिसं सुपसन्नया ॥२३३॥ जत्थ सामी पयं देइ, तं पुज्जं वसुहातलं । पंचवण्णं तओ पुप्फवुट्ठि देवा कुणंति य ॥२३४॥ सव्वाऽमरहूमोब्भूयपुप्फनीसंदसंचया । तओ गंधोदयवुट्ठि, कुव्वंति तियसा सुरा ||२३५॥ कुणमाणो नहं चित्तमेघमालामयं परं । चेलुक्खेवो सुरेहिं पि, कओ चामरसोअरी ||२३६ ॥ २९२ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy