SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ कओ वेकत्थमिलिओ, तारयाणमिवोक्करो । रयणपुंजो आगासपुंजीभूयामलप्पहो ||२१|| तेयस्सीणं पयत्थाणं, तेलोक्कोयरमज्झगं । तेयं व पिंडियं धूमज्झओ पविट्ठओ मुहे ||२२|| निसाविरामसमए, लक्खणा सामिणी तओ । सिविणंते सयं चेय, पोमिणीव पबुद्धया ॥२३॥ पमोयभरसोहिल्ला, सा कोमलक्खरेहि य । कहेइ सिविणा रण्णो, महसेणस्स तो इमे ||२४|| सबुद्धिअणुसारेणं, सिविणत्थं वियारिय । उत्तमो तणयो होही, देवि ! तुज्झत्ति जंपई ॥२५॥ सुमिणपाढगा रण्णा, पुट्ठा एवं वयंति य । जिणंदो चक्कवट्टी वा, होही देवी पुत्तओ ॥ २६॥ उत्तमत्तणमित्तस्स, संभावणमसंमयं । सामिणो त्ति कोवेण, कंपियं इंदआसणं ||२७|| अम्हा किं ति अम्हाणमासणाण पकंपणं । तओ जाणित्तु नाणेणं, इंदा सव्वे वि तक्खणं ॥२८॥ सिविणत्थं विसेसेण, सामिमायाइ अक्खिरं । बंधवा कयसंकेया, इव ते तुल्लमागया ||२९| तओ ते विणया सीसे, घडियंजलिसंपुडा | बिंति फुडं सिविणत्थं, सुत्तं व वित्तिकारिणो ||३०|| कहंति सिविणा एए, ससरिच्छत्थकारिणो । चउद्दसरज्जुमाणे, लोए सामी सुओ भवे ||३१|| सिविणत्थं ति अक्खाय, सामिणि नमिऊण य । खणा नियनियट्ठाणे, गया ते अमरेसरा ॥३२॥ जनन्याः कुक्षौ प्रभोरवतरणं जननीदृष्टस्वप्नवर्णनञ्च । २७५
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy