________________
आरामनन्दनकथानकम् ।
पुरं लक्ष्मीपुरं नाम, धाम धर्मनयश्रियाम् । अस्ति तीर्थकृतां हम्य॒र्धयः साधुभिरावृतम् ॥१॥ समुद्रश्लाघितैः कामं, केशवैरिव जिष्णुभिः । लब्धगोत्रप्रतिष्ठैश्च, शङ्करैरिव चेश्वरैः ॥२॥ तत्त्वार्थबोधिभिर्बोद्धैरिव च क्षणलालसैः । विन्ध्याचलैरिवाऽत्युच्चैः, सदा नर्मदयाऽऽवृतैः ॥३॥ सुवर्णैर्मेरुभिरिव, सर्वदा सुरमोदितैः । कामैरिव सुशृङ्गारैर्जनचित्तनिवासिभिः ॥४॥ वैताढ्यैरिव सकलधौतकूटैः सदोज्ज्वलैः । पुरुषपुङ्गवैर्यत्तु, सर्वदैवोपशोभितम् ॥५॥ [चतुर्भिः कलापकम्] भानुर्कोम्नीव सत्तेजा, राजा तत्राऽस्ति विक्रमः । यस्योदये द्विषद्भूका, जग्मुर्भूधरकन्दराः ॥६॥ शश्वन्महाजयः शूराः, प्रतापश्च महीपतेः । प्रेवन्महाऽरयो वाजिसार्थः पदातयोऽपि च ॥७॥ दत्तनानापदो राज्यक्रमोऽपि शत्रवोऽपि च । सर्वदा चापशोभा भ्रूवल्लरी रिपवोऽपि च ॥८॥
आरामनन्दनकथानकम् ।