SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ अकस्माच्चरणाद्राजा, छोटयत् कण्डकं ततः । स्त्रीरूपधरमात्मानं, पश्यत्येष क्षणादपि ॥ ६९॥ ततो दध्यौ च स्त्रीध्यानात्, स्त्रीभूतोऽस्मि कथं न्वहम् ? | किमिहैवाऽथवा माया, प्राप्यं स्त्रीत्वमवाप्नुवम् ? ॥७०|| ततो द्वितीयचरणात्कण्डकं तूदसूत्रयत् । पुनः स्वरूपमापन्नो, राजा विस्मयमादधौ ॥ ७१ ॥ किमिदं चित्रमत्राऽभूत्स्त्रीपुंसाऽद्भुतरूपदम् । नूनं कस्याऽपि दिव्यस्य, क्रीडाविजृम्भितं ह्यदः ॥७२॥ अथ प्रत्ययमुद्द्रष्टुं, मित्रस्याऽङ्घ्रौ बबन्ध सः । एकं सूत्रं ततो मित्रं, बभूव स्त्री घनस्तनी ॥७३॥ पुनश्चच्छोट तत्सूत्रं, प्रसुप्तमित्रपादतः । पूर्वरूपधरः सोऽभूदासीत्प्रत्ययितो नृपः ॥७४|| एकेन पुरुषी स्यात् स्त्री, स्त्री स्यादन्येन पूरुषः । इति कण्डकमाहात्म्यं, निश्चिकाय महीपतिः ॥७५॥ उत्थाप्य मित्रमात्मीयं, प्रतस्थेऽध्वन्यपश्रमः । अखण्डगमनात्प्राप, शीघ्रं राजा रमालयम् ॥७६॥ तत्राऽपि बहिरुद्याने, मनोभूवेश्मनि क्षणात् । नमस्कृत्य स्मरं लम्बीच स्तुतिं स्वसिद्धये ॥७७॥ अनङ्गेनाऽपि भवता, ह्यङ्गीकृतमिदं महत् । कार्या स्वाऽऽज्ञाभृतः सर्वेऽपीशाऽऽद्यास्त्रिदशा मया ॥७८॥ त्वदाज्ञापाशबद्धोऽहमागतोऽस्म्यत्र मन्मथ ! | तत्प्रसीद दृशं देहि, प्रसन्नां मयि सीदति ॥७९॥ इत्युक्त्वा यावदेकत्र, विशश्राम स भूपतिः । तावदादेशदानेनोद्धतां स्त्रीमशृणोदिति ॥८०॥ जयराजकथा | २१३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy