SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उदयाऽद्रिरिव श्रीमान् स नन्द्यादुदयप्रभः । यत्रोदयी वचां भानुर्भव्याऽम्भोजानि भासयेत् ॥८॥ अस्मिन्गुरुक्रमे भक्तः श्रीगल्लककुलेऽभवत् । वाधूर्व्याधूतदुष्कर्मा धर्माऽम्बुधिविधुः सुधीः ॥९॥ योऽकारयन्महावीरचैत्यं सङ्गमखेटके । तस्मै हलशतक्षोणीं चतुर्वाटीयुतां ददौ ||१०|| तद्भूरभूदघोन्मर्दी कप्यर्दी येन कारितम् । चैत्यं युगादिदेवस्य ग्रामे वटसराऽभिधे ॥११॥ तत्पुत्र आम्रदेवोऽ ऽभूत् आम्रवन्मङ्गलाऽऽस्पदम् । राणुका गेहिनी तस्य पुण्यश्रीरिव देहिनी ॥१२॥ तत्सूनुर्देवचन्द्रोऽभून्निस्तन्द्रो धर्मकर्मणि । पद्मिनी पद्मिनीवाऽस्य प्रिया शीलश्रियो गृहम् ॥१३॥ चत्वारो जज्ञिरे विश्वनन्दना नन्दनास्तयोः । भव्यजीवमनःशुद्ध्योर्धर्मभेदा इवाऽङ्गिनः ||१४|| तेषु ज्येष्ठोऽजनि श्रीमान् अम्बडः सचिवाऽग्रणीः । अद्वितीयो विवेकेन द्वितीयो जह्नणः सुतः ॥ १५॥ श्रीमानाह्लादनो जातिमण्डनं दण्डनायकः । मन्त्री धर्मधुरो धुर्यस्तुर्यः प्रह्लादनः पुनः ॥१६॥ एभ्यः स्वर्गश्रियं प्राप्ते श्रीमदम्बडमन्त्रिणि । विशेषाद्धर्मधुर्यत्वमाह्लादनसुधीर्दधौ ॥१७॥ यत्कीर्त्तिप्रततिस्थारापद्रस्थानकसम्भवा । न्यायधर्माऽमृतैः सिक्ता विस्तृता विश्वमण्डपे ॥१८॥ यः श्रीसत्यपुरे वीरप्रासादे नाभिनन्दम् । थारापद्रे च नाभेयचैत्ये श्रीपार्श्वनायकम् ॥१९॥ चन्द्रप्रभचरित्रम्, पूर्वप्रकाशननी प्रस्तावना । 13
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy