SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जिनदत्तस्य विद्याधर्या पाणिग्रहणं विद्यावाप्तिश्च वृक्ष क्षीणफलं त्यजन्ति विहगाः, शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरु त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाज्जनोऽभिरमते, कः कस्य को वल्लभः ? ॥९८॥ अत्रान्तरे कन्याजनकः संप्राप्तः, प्रोक्तवांश्च – हे वरराज ! स्वकीयं वाञ्छितं याचस्व । तेनोक्तम् -- यदि याचितं ददासि तदा षोडशविद्या विमानं च देहि, नान्यत् किमपि प्रार्थये । ____ अथ राज्ञा चिन्तितम् – “अहो ! कथमनेन सम्प्रत्यागतेन मम गृहमर्म ज्ञातम् ? महच्चित्रमिदम् , परमेवं जाने 'पुत्र्यैव प्रोक्तम्, नान्यः कोऽपि कथयिता घटते,' तद् ददामि, यदेकस्य कस्यापि विद्या देया एव स्युः, अन्यथा गुरोक्रणित्वं भवति; अन्यच्चेदृशः पुरुषः संसारे दुर्लभोऽस्ति, अपरं जामाता, तदेते एवाऽऽभाणकाः सत्या जाताः, यत् ‘सुवर्ण' पुनः सुरभि ' 'इष्टं पुनर्वैद्योपदिष्टम् ' 'घतपूरं पुनस्तन्मध्ये घृतं क्षिप्तम् ,' तथा विद्या पात्रे दातव्या, यदाह - विज्जा' वि होइ बलिया, गहिया पुरिसेण भागधिज्जेण । सुकुलकुलबालिया विव असरिसपुरिसं पई पत्ता ॥९९॥ अन्यच्च विज्जा' अणुसरियव्वा, न दुव्विणीयस्स होइ दायव्वा । परिभवइ दुविणीओ तं विज्ज तं च आयरियं ॥१०॥ . पुनरेवमस्ति - विद्यया सह मर्तव्यं, न दातव्या कुशिष्यके । विद्यया लालितो मूर्खः, पश्चात् सम्पद्यते रिपुः ॥१०१॥ महापात्रश्चायं जामाता"। इति ध्यात्वा राज्ञा तत् सर्वमन्यदपि वस्तुजातं तस्मै दत्तम् । इत्थं तां कन्यां परीणीय महता महेन भूपतिप्रदत्तसौधमागत्य जिनदत्तः स्थितः । तत्र च पुण्यानुभावेन सुखेन कालं गमयति, यतः - धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः, किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः, किमथवा नानाविकल्पैर्नृणां, तत् किं यन्न ददाति वाञ्छितफलं स्वर्गापवर्गप्रदः ? ॥१०२॥ 1. विद्याऽपि भवति बलवती गृहीता पुरुषेण भागधेयेन, सुकुलकुलवालिकेत्र असदृशपुरुषं पति प्राप्ता ॥ 2. विद्या अनुसर्तव्या, न दुविनीतस्य भवति दातव्या; परिभवति दुर्विनीतः तां विद्यां तं च आचार्यम् ॥ .
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy