SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् को विदेशः सविद्यानां ? कः परः प्रियवादिनाम् ? | कोऽतिभारः समर्थानां ?, किं दूरं व्यवसायिनाम् ? ॥५९॥ तथा युष्मादृशां धीमतां भाग्यवतां विदेशोऽपि स्वेदशाधिकः, यतः परः प्राह मानमुल्लसति यत् पदे पदे, सम्पदे भवति वाक्यडम्बरः । धीमतामभिमतार्थसिद्धये यद् विदेशगमनं स उत्सवः ॥ ६०॥ - देव ! यद्येवं तथापि जन्मभूमिर्दुस्त्याज्या, यतः - ततो राजा जगाद मया न ज्ञातः, 1 अच्छंतु निरंतर गुरुसिणेह सम्भावनिब्भरा मणुया । सहवासवढिया तरुवरा वि दुक्खेहिं मुच्चति ॥ ६१ ॥ इत्याद्युक्त्वा कुमारः पुनरूचे देव ! त्वया दूरत्वान्नाहं विस्मार्यः ; यतः "सुयणा न दिति हिययं, दिन्नं न हरंति जीवियं जाव । इराण य नेहो, इयरह सो, दुन्नि हिययाई ॥ ६२ ॥ सम्प्रति - - "" वत्स ! इयच्चिरं त्वया सार्धं लीलागोष्ठ्या कालो गच्छन्नपि यियाससि निजं स्थानं, यदि त्वं तर्हि किं ब्रुवे ? | यियासुश्च मुमुर्षुश्च वारितौ न हि तिष्ठतः ॥ ६३ ॥ हे कुमार ! त्वादृशाः सत्पुरुषाः संसारे विरला एव, यतः परं मम मनो भवता सार्धं समेष्यति । यत्र पुरेऽवस्थाता, ततोऽभीष्टसङ्गतिं यः करोति स मूढ एव यदुक्तम् - ― योगे सति सुखं स्वल्पं, वियोगे दुःखमुल्बणम् । विदन्नपीति हा मूढो, जनः संसजति प्रिये ॥६४॥ ―― नहिं को न दीसइ ?, केण समाणं न हुंति उल्लावा ! | हिययाणंद पुण जं जणेइ तं माणुसं विरलं ॥ ६५ ॥ " 1. तिष्ठन्तु निरन्तरगुरुस्नेहसद्भावनिर्भरा मनुजाः, सहवासवर्धिता तरुवरा अपि दुःखैः मुच्यन्ते ॥ 2. सुजना न ददति हृदयम् दत्तं न हरन्ति जीवितं यावत् । इतरजनानां च स्नेहः, इतरथा सः द्वे हृदये ॥ 3. नयनाभ्यां को न दृश्यते ?, केन समं सह न भवन्ति उल्लापाः ? हृदयानन्दं पुनर्यो जनयति स मनुष्यो विलः ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy