SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सपत्निकस्य जिनदत्तस्य श्वसुरगृहगमनम् जनमालिन्य- दारिद्रयापमान - व्यसनागमे । परदेशं विना नान्यदिह श्रेयो मनस्विनः ॥ २८ ॥ परं स्नेहलां सुकुमालां बालां मद्वियोगे सम्भाव्यमानदुःखमालां पितृगृहे मुचामि यथा तत्र सुखेन तिष्ठति " । 1 अन्यदा श्वशुरालापेन कूटलेखमानीय जनपार्श्वात् पितुः करेऽर्पयामास । तं वाचयित्वा कमपि महमुद्दिश्य जामातृ-पुत्र्योराकारणं ज्ञात्वा पिता तत्प्रेषणमकरोत् । ततः स जिनदत्तोऽखण्डप्रयाणैः श्वसुरालये गतः । श्वसुरादिस्वजनानां मिलितः । परस्परं हर्षोत्कर्षेण केनाप्यागमनकारण ं न पृष्टम् । ततस्तत्र कुमारो महासुखेन दिनानि कत्यपि स्थितः श्वश्रूगौरवितश्च, यतः - तथा तथा च थीयहं तिन्नि पियारडां, कलि कज्जल सिंदूर । अन्न वि तिन्नि पियारडां, दुद्ध जमाई तूर ॥ २९ ॥ 64 'सासू दिइ जमाइहं पुत्तह संचइ हत्थ । एक्क छोरिकारणिहिं, वचइ सघलउ सत्थ ॥३०॥ अन्यदा तेनाचिन्ति यथा इह मम स्थातुमयुक्तम् यतः :पीहर (रि) नरु सासरउ (इ), संजमियां सहवास । ए त्रिणि इ. अलखामणां, जउ जोईइ तपास ॥ ३१ ॥ अन्यदा स चैकाकी देशान्तरं प्रति चलितः यतः - दीसइ * विविहऽच्छरियं, जाणिज्जइ सुयण-दुज्जणंवि अप्पा च कलिज्जइ, हिंडिज्जइ तेण पुढवी ||३२|| तथा - स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । स्थानभ्रष्टा सुशोभन्ते सिंहाः सत्पुरुषा गजाः ॥३.३॥ 1. स्त्रीणां त्रीणि प्रियाणि कलिः १ कज्जलं २ सिन्दूरम् ३ मन्यान्यपि श्रोणि प्रियाणि दुषं १ जामाता २ तूरम् ३ ॥ 2. श्वश्रूः ददाति जामात्रे पुत्रात् खचयति=संकोचयति हस्तम्, एकस्मात, पुत्री कारणाद् वञ्चयति सर्व सार्थम् 3. स्त्री पितृगृहे, नरः श्वसुर गृहे, संयमिनः सहवासे, एतानि त्रीण्यपि अप्रियाणि; यदि दर्श्यते तत्पार्श्वम् ॥ 4. दृश्यते विविधाश्चर्यम्, ज्ञायते सुजन- दुर्जनविशेषः, आत्मा च कल्यते; हिण्डयते तेन = तस्मात् पृथिव्याम् ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy