SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ वादीभसिंहः । न्धनं खद्योतेनेव संतमसं नखरञ्जकयेव महारण्यं शमयितुमशक्नुवानः पूर्व राज्यमिव तपःसाम्राज्यमपि परित्यजन्पाषण्डितपसा समाच्छादितः स्वैराहारान्नाफल इव गुल्मान्तर्हितो विष्किरान्समाददानो यथेष्टमवर्तिष्ट ।। जीवंधरचम्पू:. ... __ सत्यप्येवं साम्ये कतरोवानयोः पूर्वतरः कविरिति न वक्तुं सुकहम् । यतोऽस्य हरिचन्द्रकवेरपि समयः सुतरां न ज्ञायते । हरिचन्द्रत्रयं तावत्प्रसिद्धम् । बाणभट्टवर्णितो भट्टारहरिचन्द्रः प्रथमः । विश्वप्रकाशकोशकर्तुर्महेश्वरस्य पूर्वपूरुषश्चरकसंहिताटीकाकारः साहसाङ्कनृपतेः प्रधानवैद्यो द्वितीयः । धर्मशर्माभ्युदयकाव्यकृदादेवसूनुर्हरिचन्द्रमहाकविस्तृतीयः । एषामयमप्येकतमोऽन्योवेति संदेहः । किंतु हरिचन्द्रो वादीभसिंहश्चेत्युभावपि स्वस्वकवित्वप्रौढ्या प्राचीनकविकक्षामारोहत इतिमामद्य वक्तुं प्रभवति रसना ।। __ अनेन परिचितभूयिष्ठाः कालिदासबाणभट्टादीनां कृतय इति तेभ्योऽस्यानन्तरकालिकत्वमूह्यते-. १. 'सेकान्ते मुनिकन्याभिः कारुण्योज्झितवृक्षकम् । विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥ ११॥ आतपात्ययसंक्षिप्तनीवारासु निषादिभिः । मृगैर्वतितरोमन्थमुटजाङ्गणभूमिः ॥ ५२ ॥' स. १. रघुवंशः. 'वासरावसानसंक्षिप्तनीवाराङ्गणनिषादिमृगगणनिवर्तितरोमन्थम् , आलवालाम्भःपानलम्पटविहगपेटकविश्वासकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारुण्यम् , दण्डकारण्याश्रममधिवसन्तीम् ।' पृ० १२०. गद्यचिन्तामणिः. ___२. 'तात चन्द्रापीड, विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यमतिगहनं तमो
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy