________________
तृतीयो लम्बः ।
कुमुदबन्धोरुदयानुबन्धः । न च विकचविचकिल फुल्ललसद्वनवहरीप्रतानसवितानं गगनम् । न हि तस्यैवमुच्चैस्तलोपलम्भः संभवति । किमि - दम् ' इति चिन्तया किंचिदन्तरमतिक्रामन्पुण्डरीकपण्डमित्र पुञ्जीभूतं शीतगभस्तिमालिगभस्तिप्रतानामिव स्त्यानमपास्तसमस्ततमः स्तोमं प्रशस्तविविधविद्यापारगपरमपुरुषपरिषत्पक्षीकृतमक्षयानन्ददानदक्षमतिशुक्लशुक्ल - ध्यानमिव बहिः पिण्डीभूतं पाण्डुरितवनराजिं राजतगिरिमैक्षिष्ट, अभ्यमनायिष्ट च परमश्रुतप्रतिपादितं यथाश्रुतं तमुत्पश्यन्वैश्यपतिः, अप्राक्षीच प्रीतिविस्फारितेक्षणः सहचरं खचरम् ' खेचरगोचरेऽस्मिन्विजयार्धगिरौ किमर्थमस्मदागमनम् ' इति ।
स किंचिदिव स्थित्वा प्रत्यवोचत् -" अयि भोः, श्रूयताम् । इह विश्रुतायां विद्याधरधरायां विविधवृत्तिदानदक्षदक्षिणश्रेण्यां श्रेणीभूतपुरग्रामकान्ते गान्धारविषये योषाजनभूषा लोकतिरस्कृतदिन कृदुदयालोको नित्यालोक इत्याख्यया विख्यातः कोऽपि विराजते स्कन्धावारः । तस्य पतिर्गगनेचर किरीटाधिरूढशासनो गरुडवेगो नाम । तस्य च महिषी सकलगुणमनोहारिणी धारिणी नाम । तयोः सुता देहकान्तिव्यामोहितचित्तभूचित्ता गन्धर्वदत्ता । तस्या जन्ममुहूर्त एवं मौहूर्तिकाः 'कन्येयं मेदिन्यामनन्यसाधारणवीणावादननैपुण्यादेनामतिशयानस्य कस्यचित्कुमारस्य राजपुर्यां भार्या भविष्यति' इति व्याहार्षुः । अथ सा कल्याणी कदाचन पञ्चकल्याणोपबासपारणादिवसे परिवारेण सार्धं विजयार्धभूभृतः किरीटायमानं सिद्धकूटजिनचैत्यसदनं सपर्याविधानपुरःसरमधिकभक्तिरभिप्रणम्य समागत्य चतुर्गतिभ्रमणप्रशमनभेषजं जिनाङ्घ्रिपङ्केरुहस्पर्शनेन पावनं प्रसूनं सविनयं पित्रे समर्पयामास । राजापि सप्रश्रयं प्रतिगृह्यतां शेषामशेषदोषक्षयायेति शिरसा वहन्संप्राप्तयौवन साम्राज्यामिमां निर्वर्ण्य जातनिर्वेदो निवर्तयंश्चक्षुष्यमपि जनं महिष्या सममेकान्ते चिन्तयामास
५९