________________
एकादशो लम्बः।
१५९ निशामयितुमन्तरायभूतमात्माक्षिपक्ष्मक्षोभमप्यक्षममाणोऽयं राजर्षिर्न मृष्यति स्म तदात्वे सनिधिमपि तासाम् । पुनरासीच्च महीपतेर्महानुद्योगो योगीन्द्रमुखादुपश्रोतुं धर्मम् । आदिशच्च परिजनम् ‘जिनपूजां कल्पयितुमनल्पमुपकरणमनवद्यमानीयताम्' इति । तावता संमुखागतैर्मुखविकारविभाव्यमानविरक्तिपरिणामैः परिणतैर्मन्त्रिभिर्नियन्त्रणाशतेनाप्य - निवार्यमाणप्रयाणः प्रयाणदुन्दुभिभिषेणानिमेषाध्यक्षस्य यक्षस्याप्यात्मनिर्वेदं निवेदयन्निव निर्विण्णहृदयेन किंकृतविषय आसीत् । 'क्रीडानन्तरं पीडेयं प्रवृत्ता। किंनिमित्तमेतद्विरक्तमस्य चित्तम् । किमस्मद्विषयमुतान्यविषयं किंस्विदाकस्मिकम् । किमु स्वन्तं किमुत दुरन्तम् । दुरन्ततामेव हि नः शुभेतराक्षिस्पन्दः कन्दलयति' इति चिन्ताक्रान्तेन शुद्धान्तेन सममुद्यानान्निरयात् । अयाच्च यातयातनैस्तपोधनैरध्युषितं मुषितभव्यलोकमोहब्यूहं मोघीकृतदिनमणिमयूखैर्मणिभिर्निर्मितं धर्मैककुलभवनं जिनभवनम् । अबुध्यत चात्मानमबद्धं कर्मभिः । अस्तावीच्चायमतितोषादपदोषमात्मानं कर्तुं समर्थैः स्तवैः प्रवर्तितनैकप्रदक्षिणक्रियाप्रणामपूर्वकपुष्पाञ्जलिः स्फारयन्परिणामशुद्धिं दूरयन्दुष्कर्म गात्रं रोमाञ्चक्ने स्रावयन्वाणी गद्गदयन्पाणी मुकुलयन्भगवन्तं परमेश्वरम्-.
'यदपि प्रणतौ प्रवीणा न कुर्वते जातु नतिं परेषु । अपारभूमानमनन्यतुल्यं श्रीवर्धमानं शिरसा नमामि ॥.. यदीयपादाम्बुरुहस्तवेन क्षणावधि वा गमयन्ति कालम् । न ते परस्तोत्रपरा इति त्वां श्रीवर्धमानं स्तुतिभिर्भजामि ।। आराधयन्ति क्षणमादरेण यदपिङ्केरुहमात्तभावाः । पराङ्मुखास्ते परसत्क्रियायामित्यर्चनीयं जिनमर्चयामि ॥' इति ।
तावता तत्र तत्रभवन्तौ संनिहितौ हितकार्यकरणायेव कायभृतां कायबद्धौ शुद्धतमतपःशक्तिसिद्धां निजसिद्धान्तस्थितिमिव निर्मलां नाति