SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पञ्चमो लम्बः । व महीभृतश्च प्रेक्षमाणः प्रत्यक्षितयक्षोदित चिह्नमह्नाय महान्तं कान्तारप थमलङ्घयत् । ततश्चाग्रतः क्वचिदुग्रतरोष्मदुष्प्रापे विस्फुलिङ्गायमानपां सूत्करे करिनिष्ठयूतकरशीकरावशिष्टपयसि निःशेषपर्णक्षयनिर्विशेषाशेषविटपिनि निर्द्रवनिखिलदलनिर्मितमर्मरस्वभरितहरिति मरुत्सखसब्रह्मचारिमरुति करेणुतापहरणकृते निजकायच्छायाप्रदायिदन्तिनि वारणशोणितपारणापरायणपिपासातुर केसरिण्युदन्यादन्यप्रपञ्चवञ्चितहरिणगण लिह्यमानस्फटिकटश्रदि मरकतमयूखरेखापरहरिताङ्कुरद्रुहि मृगतृष्णिकाविलोकनोन्मस्तकसलिलतृषि गुल्म संदेहसमापादन चतुरबर्हिबर्हान्तः प्रविशदातपक्लान्तबालफणिनि भक्ष्यदुर्भिक्षतानुपलक्षितवनमहिषकुक्षिणि तापताम्यद्दवकरभीकरशूत्कारकांदिशीकश्वाविधि मृगगणनिर्मासताकृतमृगयोपेक्षा बुभुक्षितवनौकसि वनदहनदह्यमानवंशपरिपाटीपाटनप्रभवझटझटारव चकिताध्वगमनसि दीनताशान्तवानरकुललीलाकर्मणि घर्मसमयारम्भसमधिकदुःसहोष्मघर्माभिधानरसातलज्येष्ठे मरुपृष्ठे निश्वरदचिश्छटावलीढवेणुस्फोटस्फुटपुर:पटहेन शुष्काण्यपि शिरांसि महीरुहां ज्वालाभिः किसलयितानि कुर्वाणेन, दन्दह्यमाननीडोड्डीननिरालम्बाम्बरभ्रमणखेदपतितपत्रिपत्रपालचिटचटायितरटितवाचाटेन विपिनसत्त्व संतान विविधवसागन्धानुबन्धविगमायेव सपाद निर्दग्धस्निग्धकालागुरुतरुगहनैरात्मानं धूपयता, कुसुमचषकपुटेषु कृतमधुरसास्वादनमदवशादिव प्रतिदिशं पतता, साटोप कबलयता स्वाहितवलाहकगृह्यतागर्हयेव बर्हिणव्यूहान् वैरिवारिसंभवरुषेव शोषितसरसीगर्भस्थितानि वारिजजालानि लेलिहता, गृहीत गरुडस्वभावेनेव निर्विशङ्कचर्व्यमाणदुर्वहभोगभीमभोगिना, निजजीवितापहारिजीमूतमूलच्छेदेच्छयेव स्फुलिङ्गव्याजेन वियति समुद्गच्छता, दुष्कालेनेव तुच्छेतरधूमप्रच्छादितद्यावापृथिवीविभागेन, पात्रदानेनेव भूतिविधायिना, बौद्धेनेव लब्ध " ८९
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy