________________
[ ८७ ]
द्रुतवि०
अजयदानसमं वसुधातले सुकृतमस्ति परं नहि देहिनाम् । त इदं करणीयमनारतं
सकलशास्त्र सुसम्मतमुत्तमं
उप०
यं इन्ति वा खादति जीवमत्र परत्र तं सोऽपि तथैव दत्वा । अश्नाति नूनं मुनिरित्यवोचत्
ततो न इन्यान्नहि भक्षयेच्च ॥ २८४॥
श्रुतोपदेशाः सकलास्तदप्रे
॥१८३॥
विरागसं जीववधं कदापि ।
कुर्मश्च नेति व्रतमग्रहीषु
र्जग्मुस्ततः स्वस्य निवासमेते ॥ २८५ ॥
व्याख्यानवाचस्पतितर्करत्ने - त्युपाधिमाञ्श्रीयुतलब्धिनामा ।