SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ [२५] निशाकरकरार्जुनं प्रतिदिशं विसर्पि द्युतिम् मुनीश्वरपुरस्कृतोऽयमधितिष्ठति स्मासनम् मालिनी० मुनिशर नवपृथ्वी हायने माघमासे विजितसुरपुरेऽस्मिन्पत्तने पूर्णिमायाम् कमल मुनिरसावाचार्यपट्टाजिषिक्तो विजय कमलसूरिख्यातिमागाज्जवेन ॥ ७८ ॥ शिथिलितभवखेदा क्लृप्त चित्तप्रसादा कुमतितटविशीर्णा रत्नवैराग्यपूर्णा । विमलपदतरङ्गा निम्नतात्पर्यसङ्गा निरगमदतिरम्या सूरिराजुक्तिगङ्गा ॥ ७९ ॥ | शिखरिणी० क्वचित्प्राज्यं दानं क्वचिदखिलजैनाशनमदः क्वचित्कीर्तेरशंसा क्वचिदपि जिनाचऽष्टदिवसी । क्वचिद्धर्षाल्लास्यं क्वचिदपि सती गायनरवः समावर्तिष्टत्थं ह्यनुपमतदीयोत्सववरः ||GO||
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy