SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [२१] जिनमतसुमतं नूत्नसम्यक्त्वरत्नम् । दत्वा तं योगिवर्ये सुरवरनगरी माश्रितं संविदित्वा व्याप्नोति स्मावनिं य न्ननु च झटिति शोकाम्बुनृतन्न चित्रम् ॥ ६८ ॥ आर्या० अज्ञानतिमिरजास्कर तत्त्वादर्शों विरचितौ येन । पुनरपि तत्त्वनिर्णयप्रासादं जैनमत विभासम् ॥६५॥ वसन्त ० आंग्लो पवर्तन वरेण्य विचक्षणानां श्रुत्वानुयोगवचनानि दृढाशयानि । मर्मस्पृगुत्तरवचोनिकरै विंशंकान् यस्तान् चकार विकसद्वदनांश्च नूनम् ॥६६॥ शार्दूल० व्याख्यातुं समिताव मेरिकजनैर्ग्रामं चिकागोऽभिधम् संहृतः प्रणिधेर्मुखेन गमनं स्वीयं निषिद्धं वदन् ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy