SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ( १०० ) इह मनसुखलाल नन्दलालंच पूर्व परमशुनदवारे दीक्षयित्वा महेन । क्रमिकमकृतनाम श्री मोयुग्दयेति प्रथमविदित दीक्षं श्रीयुतं नन्दनंच ॥ ३७५ ॥ बोटाऽऽदिलालस्य हि बालुनाई नाम्ना प्रसिद्धस्य च चापसाख्ये । प्रदाय दीक्षा मकरोच्च मुक्ति श्री विक्रमेति क्रमशस्तदाख्याम् ||३७६ ॥ प्रदत्तवान् सूर्यपुरेऽपि तस्य झवेरि मोतीयुतचन्दकस्य । दीक्षां तदीयं ललिता निधानं चक्रे तदानों महिमेति सूरिः ॥ ३७७ || छायापुरीस्थं शुन पेमचन्दं संदीक्ष्य सूरिश्व सपत्तनाख्ये । प्रजाव नाम प्रददौ महेन विधूय पापं युवकैः कृतं हि १ सागरानन्देतिशेष: ॥ ३७८ ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy