SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ (५२) प्रजावनापूजनसंङ्खनक्तिव्याख्यानमात्राऽप्यधिकं बभूव । गुरोरनीहस्य परीषदाणां सोढं समर्थस्य महोपदेशात् ॥ १५३॥ वसन्त ० तस्माच्च राधनपुराऽखिलसङ्गमुख्य विज्ञप्तितो गुरुवरः समुपाजगाम । सर्वभिराधनपुरं सुजनैरशेषै ८ चेक्रयमाण परमोत्सवमीक्षमाणः ॥ १०४॥ शार्दूल० जैनाऽजेनजनेरलङ्कृतमहाऽऽस्थानेऽनवद्देशना संसारार्णवतारिणीं ह्यसुमतां संत्राणमुख्यार्थिका । नित्याऽर्चा बहुधा प्रजावनमय श्री संघवात्सल्यता तत्रेत्थं ववृधे सुधर्मलतिका श्रीमद्गुरावागते ॥ १०२ ॥ आर्यागीती० तदन्वेद्राजनगरं प्राचीन जैन साहित्य प्रदर्शने । तदधिरतिकृताऽऽह्वानः स्ववसरे सहशिष्यैश्चरित्र - नायकः ॥ १९६॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy