SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ (४९) सोऽजारापुरपाऽश्वसेनतनयं द्रष्टुं हि षोधरम्' श्रीसद्धं निरजीगमद् गुरुवरस्तत्राऽऽययावाग्रहात् ॥१ ॥ श्रीसङ्घ प्रतिवासरं ह्युपदिशंस्तत्त्वं गिरा मिष्टया चारित्रं परिपालयन्नतितरां नव्याञ्जनांस्तारयन् । तत्राऽऽगत्य सुशिष्यवृन्दसहितः संघेन सत्रा मुदा तीर्थेशं जवसन्ततिक्षयकरं जक्त्या ददर्शाऽमलम् ॥१ ॥ उपजातिक श्रीकर्मचन्द्राऽऽरव्यमहेन्यसुनु नगीनदासस्य महाऽऽप्रदेण । तीर्थात्ततः सूरिवरो विहृत्य समाययौ पट्टणपत्तने सः ॥१३॥ अनन्यपूर्व नगरप्रवेशे गुरोरमुष्याऽतुबमुत्सवं हि । तितांसवोऽशेषविशेषपौरा गुर्वागमाऽसीममुदं दधानाः ॥१४॥ २ छरो.
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy