SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ( ३९ ) व्याख्यानपीयूषम पूर्वमेष सम्पाय्य सङ्कं सकलं यथेच्छम् । सद्बोधिबीजोद्गमनैकहेतुं श्री लब्धिसूरिः समतीतृपद्धि ॥ १४२ ॥ श्री वीतरागोदितधर्मतत्त्वं प्रत्याद्दिकीजिर्निजदेशनाभिः । अवीविदद्भव्यजनानशेषान् वीरकरधार्मिक नैककृत्यम् ॥१४३॥ एतत्समीपस्थबुहारिपुर्या समाययौ द्रष्टनवेन्दुवर्षे । चक्रे चतुर्मासनिवासमस्मि न्नत्याग्रहात्संघ जनस्य सूरिः ॥१४४॥ शार्दूल० अत्राऽवाचि जनाऽऽग्रहाद्भगवतीसूत्रं महापुण्यदं लोकानां समुपस्थिति प्रतिदिनं पुंसां वधूनां बहुः । श्रुत्वा श्रोत्रसुखं गुरोरनुपमंव्याख्यानमत्यादात् स्वं धन्यं परिमेनिरे बुबुधिरे धर्मस्य तत्त्वं समे ॥ १४५ ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy