SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ (१०) यन्मायसाया उपकण्ठमस्ति, तत्राऽऽययौ बोरुपुरेऽतिरम्ये 11 30 11 प्रावीविशत्तं गुरुणा महेन, तत्रत्यसङ्घ गुरुनक्तिकारी । धर्म चतुर्धा समुपादिशत्तान्, प्रख्यात विद्वान् गुरुरद्वितीयः ॥ ३१ ॥ दीक्षां लीलासुः समुपेयिवान्स, मुमुक्षुजावं परमं प्रपन्नः । अन्यर्थयामास गुरुस्तदर्थ, श्री लालचन्द्रो गतसर्वमोहः ॥ ३२ ॥ अङ्गेषु नन्दक्षितिसम्मितान्दे, ऊर्जे सिते तर्कतिथौ शुजा हे । खेटानुकूल्ये बलवन्मुहूर्ते, महोत्सवेनैनमदीक्षयत्तम् वसन्तति० संलब्ध-बब्धिविजयेत्यभिधानकोऽसौ, चारित्ररत्नमधिगम्य नृशं जहर्ष । ॥ ३३ ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy