________________
(१०)
यन्मायसाया उपकण्ठमस्ति, तत्राऽऽययौ बोरुपुरेऽतिरम्ये
11 30 11
प्रावीविशत्तं गुरुणा महेन, तत्रत्यसङ्घ गुरुनक्तिकारी । धर्म चतुर्धा समुपादिशत्तान्, प्रख्यात विद्वान् गुरुरद्वितीयः ॥ ३१ ॥
दीक्षां लीलासुः समुपेयिवान्स, मुमुक्षुजावं परमं प्रपन्नः ।
अन्यर्थयामास गुरुस्तदर्थ,
श्री लालचन्द्रो गतसर्वमोहः ॥ ३२ ॥
अङ्गेषु नन्दक्षितिसम्मितान्दे, ऊर्जे सिते तर्कतिथौ शुजा हे । खेटानुकूल्ये बलवन्मुहूर्ते, महोत्सवेनैनमदीक्षयत्तम्
वसन्तति० संलब्ध-बब्धिविजयेत्यभिधानकोऽसौ, चारित्ररत्नमधिगम्य नृशं जहर्ष ।
॥ ३३ ॥