SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ (४) तदङ्गजः सूनुवरो महीयान् , - सवदमनागेष समाविरासीत् ॥१७॥ तदनु गुरुमदेनाऽजायताऽस्याऽनिधानं, परिजनपरिदत्तं लालचन्द्रति शस्तं । शशिकिरण इव द्राग वर्धमानाऽङ्गम्निोऽ हरत सकलचित्तं बाललीलां वितन्वन्॥११॥ द्रुतवि० पितरि शैशव एव दिवंगते, सुकृततो जननी भगिनी पितुः । अकृत लालनपालनमादरादजवदेष च सप्तदशाब्दिकः ॥१५॥ ____ आख्यान बालोऽपि द ग्रधियःप्रकर्षा दशेषलोकान् समतूतुषत्सः । विशेषविद्याऽध्ययनार्थमेनं, पितुः स्वसा स्वीयगृहं निनाय ॥१३॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy