SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २१ श्रीलक्ष्मणौ जनि पद्मजिनस्य तीर्थः, तं सजना हि सुनमन्ति यतीन्द्रसूरिम् संघेन सार्द्धममुना बहुतीर्थयात्रा, भद्रेश्वरस्य विहिता विमलाचलस्य । प्रीत्या पुनर्विकटजैसलमेरकस्य, तं सजना हि सुनमन्ति यतीन्द्रसूरिम् अन्योपकारकरणार्थ मनेन भूरिशास्त्राणि मञ्जुलतराणि विनिर्मितानि । ख्यातानि तानि च बहून्यपि मुद्रितानि, तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥ ५ ॥ ॥ ६ ॥ 119 11 उद्यापनादिसुकृतानि बहून्यभूवन्, यस्योपदेशमनुसृत्य तथा प्रतिष्ठाः । शिष्यावलिश्च शुभधर्मपथप्रवृद्धि - स्तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् पञ्चाङ्काङ्कधराब्दकेऽतिसुमहै राधे सिताशातिथौ, यं सूरिं सकलोsन्य संघसहितश्चाऽऽहोरसंघो व्यधात् । भक्त्यैतस्य जनो हि योऽष्टकमदो नित्यं मुदा सम्पठेत्, सर्व्वर्द्धिस्तमियाद् 'गुलाबविजयो' वक्ति स्फुटं वाचकः ॥ ९ ॥ ॥ ८ ॥
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy