SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ७-जैनाचार्य-श्रीमद्विजययतीन्द्रसूरि-गुणाष्टकम् । __वसन्ततिलका-वृत्तेश्रीधौलपत्तनवरे ब्रजलाल इभ्य श्चम्पाऽभिधा च ललनाऽजनि तस्य पुत्रः । द्योवेदनन्दविधुगे शुचिरामरत्न स्तं सजना हि सुनमन्ति यतीन्द्रसूरिम् ॥१॥ राजेन्द्रसूरिसुगुरोरुपदेशमाप्य, ___ श्रीखाचरोदनगरे रुचिरोत्सवेन । दीक्षा ललौ गतिशराङ्कधरासुवर्षे, तं सजना हि सुनमन्ति यतीन्द्रसरिम् ॥२॥ साधुक्रियां च समधीत्य जवात्सुबुद्ध्या, . लेभेऽपरां पुनरयं महतीं सुदीक्षाम् । आहोरमध्य इषुपश्चनवाचलाब्दे, .. तं सजना हि सुनमन्ति यतीन्द्रसूरिम् ॥३॥ काव्यादिजैनवचनस्फुटशब्दशास्त्रे, सम्यग् विबोधकरणे सुमतिश्च यस्य । व्याख्यानपद्धतिवराखिलबोधदात्री, तं सजना हि सुनमन्ति यतीन्द्रसरिम् ॥४॥ .. सद्बाचकेतिसमुपाधि विभूषितात्मा, देशेतरे विचरणे प्रियतास्ति यस्य ।
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy