SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ६ - जैनाचार्य - श्रीमद्विजयभूपेन्द्रसूरीश्वरस्य D गुणाष्टकम् | वसन्ततिलका - वृत्ते --- भोपालपत्तनवरेऽस्य जनिर्बभूव, पञ्चाश्रमधरण सुकुले सुनाम्ना । ख्यातोऽप्यभून्मनसि यस्य शिशौ विरागो, भूपेन्द्रसूरिमनिशं तमतः स्मरामि राजेन्द्रसूरि सुगुरोः सविधेऽस्य दीपसंज्ञाऽग्रहीलघु वयस्यपि संयमं यः । हस्ते पुरत्नविधुवर्षमिते सुबुद्ध्या, भूपेन्द्रसूरिमनिशं तमतः स्मरामि यस्सद्धियाथ चरणं करणं विदधे, शीलवतं नवविधं परिपालितं च । काव्यादिकोषम पठत्स्फुटशब्दशास्त्रं, भूपेन्द्रसूरिमनिशं तमतः स्मरामि अर्भेष्टिनन्दवसुधासमिते मुदाऽस्मै, संघो ददौ गुरुपदं पुरि जावरायाम् । भक्त्युत्सवैर्मुनिषु वीक्ष्य सुयोग्यमेनं, भूपेन्द्रसूरिमनिशं तमतः स्मरामि ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11 8 11
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy