________________
( ४८ )
यंत्र कोणे बनावेल छे, के जे विषमय छतां अमृतमय भासे छे. १०
आपदि मित्रपरीक्षा शूरपरीक्षा रणांगणे भवति । विनये वंशपरीक्षा स्त्रियः परीक्षा निर्धने पुंसि ॥ ११ ॥
भावार्थ- आपत्तिमां मित्रनी परीक्षा थाय छे, रणांगणमां शूरनी परीक्षा, विनयथी वंशनी परीक्षा अने पुरुष निर्धन थतां स्त्रीनी परीक्षा थाय छे. ११ प्रारभ्य ह्यल्पमेवाज्ञाः कामं व्यग्रा भवंति च । महारंभाः कृतधिय-स्तिष्ठति च निराकुलाः॥१२॥
भावार्थ-अज्ञ जनो अल्प कार्यनो आरंभ करतां पण अत्यंत व्यग्र बनी जाय छे अने बुद्धिमंत जनो मोटा कामनो आरंभ करतां पण निराकुल रहे छे. १२
आरभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमंति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजंति ॥ १३ ॥