________________
(४३६ ) सुभाषितेन गीतेन युवतीनां च लीलया। मनो न भिद्यते यस्य स योगी ह्यथवा पशुः ५३
भावार्थ-सुभाषित संगीत अने स्त्रीओनी.लीलाथी जेना मनने लेश पण असर थती नथी ते योगी छे अथवा तो ते पशुज समजवो. ५३ सर्वासामपि नारीणां मध्ये श्रीः सुभगा खलु । स्पृहयंति महांतोऽपि यां स्वेच्छाचारिणीमपि५४
भावार्थ-सर्व स्त्रीओमां लक्ष्मी-ए खरेखर ! भाग्यवती छे, के जे स्वेच्छाचारिणी छे छतां तेने महास्माओ पण चाहे छे. ५४ सत्यैकभूषणा वाणी विद्या विरतिभूषणा । धर्मैकभूषणा मूर्ति-लक्ष्मीः सहानभूषणा ॥५५॥ ___ भावार्थ-वाणीनुं भूषण सत्यज छे, विद्यानुं भूषण विरति छे धर्मनुं भूषण मूर्ति छे अने सुपात्र दानभूषण लक्ष्मी छे. ५५ सम्यग्दर्शनवंतस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः॥५६॥