________________
(३१) थाय, तथापि शठ जनपासेथी धनोपार्जन तो कदापि नज थइ शके ८८ अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च । नष्टधनश्च सशोकं सुखमास्ते निःस्पृहः पुरुषः९९
भावार्थ--ज्यांसुधी पुरुषने धननो लोभ होय, त्यांसुधी ते दीन बने छे, धन मळ्या पछी ते गर्विष्ठ अने असंतोषी थाय छे, अने धननो नाश थतां ते शोकमां गरकाव थई जाय छे. आ उपरथी एम लागे छे के जगतमां निःस्पृह पुरुषज सुखी छे. ८९ अदोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद्विदुर्जनाः ॥ ९० ॥
भावार्थ--मन, वचन अने कर्मथी सर्व प्राणीओपर अद्रोह, अनुग्रह अने दान-एने शिष्ट जनोए सदाचार कहेल छे. ९० अकुलीनः कुलीनश्च मर्यादा यो न लंघयेत् । धर्मापेक्षी मृदुतिः स कुलीनशतैर्वरम् ॥ ९१॥
भावार्थ--पोते अकुलीन (सारा कुलमा उत्पन्न