________________
( ३९०) विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम ॥१५॥
भावार्थ-विपत्ति आवे त्यारे धैर्य धारण कर, अभ्युदयमा क्षमा, सभामा वाणीनी पटुता, रणसंग्राममा पराक्रम, यशमां अभिरुचि, तथा शास्त्रमा व्यसन-आ गुणो, महात्माओमां स्वभावथीज सिद्ध होय छे. ६५ विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा। सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणं तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ६६
भावार्थ-विद्या-ए पुरुषनी अतुल कीर्तिरूप छे, भाग्यनो क्षय थतां ते आश्रयरूप छे, ते कामधेनु समान छे, विरहमां ते रतिरूप छे, ते तृतीय नेत्र समान छे, ते सत्कारना स्थानरूप छे, पोताना कुळना ते महिमारूप छे, अने रत्न विना ते भूषणरूप छे-माटे