SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ( ३८० ) कुलीन कांताओ लज्जा - तीर्थमां पोताना पातकने प्रक्षाले छे. ३९ विद्यार्थी च धनार्थी च स्त्रियोऽर्थी च विशेषतः । अलसा न भवत्येते तथैवं कौतुकप्रियाः ॥ ४० ॥ भावार्थ - विद्यार्थी, धनार्थी, कौतुकार्थी अने विशेपथी स्त्रीनो अर्थी - एटला प्रकारना पुरुषो आळसु होता नथी. ४० विषस्य विषयस्यैव दृश्यते महदंतरम् । उपभुक्तं विषं हंति विषयः स्मरणादपि ॥ ४१ ॥ भावार्थ - विष अने विषयमां बहुज मोटुं अंतर जोवामां आवे छे. कारण के विष तो उपभोगथी मारे छे अने विषय तो स्मरणमात्रथी पण मारे छे. ४१ विदुषां च कुलीनानां धनिनां धर्मिणामपि । ततस्तद्विपरीतानां प्रीतिः सादृश्यतो भवेत् ॥४२॥ भावार्थ - विद्वानो, कुलीन जनो, धनवंती, धर्मी जनो अने तेमनाथी विपरीत एटले मूर्ख, अकुलीन विगेरे - एमनी परस्पर प्रीति समानताथी थाय छे. ४२
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy