________________
( ३८० )
कुलीन कांताओ लज्जा - तीर्थमां पोताना पातकने प्रक्षाले छे. ३९
विद्यार्थी च धनार्थी च स्त्रियोऽर्थी च विशेषतः । अलसा न भवत्येते तथैवं कौतुकप्रियाः ॥ ४० ॥
भावार्थ - विद्यार्थी, धनार्थी, कौतुकार्थी अने विशेपथी स्त्रीनो अर्थी - एटला प्रकारना पुरुषो आळसु होता नथी. ४० विषस्य विषयस्यैव दृश्यते महदंतरम् । उपभुक्तं विषं हंति विषयः स्मरणादपि ॥ ४१ ॥
भावार्थ - विष अने विषयमां बहुज मोटुं अंतर जोवामां आवे छे. कारण के विष तो उपभोगथी मारे छे अने विषय तो स्मरणमात्रथी पण मारे छे. ४१ विदुषां च कुलीनानां धनिनां धर्मिणामपि । ततस्तद्विपरीतानां प्रीतिः सादृश्यतो भवेत् ॥४२॥
भावार्थ - विद्वानो, कुलीन जनो, धनवंती, धर्मी जनो अने तेमनाथी विपरीत एटले मूर्ख, अकुलीन विगेरे - एमनी परस्पर प्रीति समानताथी थाय छे. ४२