________________
( ३४९ )
प्रार्थना । ये चासन्परदुःखदुःखितधियस्ते साधवोऽस्तं गताश्चक्षुः संहर बाष्पवेगमधुना कस्या - ग्रतो रुद्यते ॥ ७४ ॥
भावार्थ- दयानी लागणीथी परमार्थ करवा जतां जेओ पोताना स्वार्थने गणता न हता, अत्यंत करुणा दृष्टिने लीधे जेमणे अर्थीजनोनी प्रार्थनानो कदापि भंग न कर्यो, तथा परना दुःखने जोइने जेओ अति दुःखी थता हता - अहो ! एवा परोपकारी सज्जनो बधा अस्त थया. तो हे चक्षु ! हवे तारा अश्रुवेगने अटकावी राख, कारण के अत्यारे कोइनी पासे रुदन करवानो वखत नथी. ७४
यद्ददाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडति दारैरपि धनैरपि ॥ ७५ ॥
भावार्थ - जे दान करवामां आवे छे, भोगववामां आवे छे तेज धनवन्तोनुं धन छे. पछी तो ते धन अने स्त्रीओ साथै अन्य जनो करता जोवामां आवे छे. ७५
अने जे
मरण
क्रीडा