________________
( ३३८ )
जेम राजा उत्कृष्ट छे, तेम सर्व धर्मकृत्योमां दयाधर्म सर्वोत्कृष्ट ( अग्रेसर ) छे. ४६-४७
युवानो यत्र खेलंति विमानेष्वेव वेश्मसु । मेषोन्मेषादिचेष्टाभि-र्मन्यते मानवा इति ॥ ४८ ॥ यत्र जैनगृहाग्रस्थ-कल्याणकलशोद्भवैः । गभस्त्यगस्तिभिर्ग्रस्ताः पौराणां दुरितार्णवाः४९
भावार्थ - जाणे विमानो होय. तेवा भवनोमां ज्यां युवान पुरुषो क्रीडा करता हता, पण तेओ चक्षुना मेषोन्मेषमात्रथीज आ मनुष्यो छे, एम जाणी शकाता हता. वळी ज्यां जिनमंदिरोना शिखरपर रहेल सुवर्ण - कलशथी प्रगट थता किरणरूप अगस्ति (ऋषि)ओ नागरिक जनोना पापरूप समुद्रनुं पान करी
जता हता. ४८-४९
ये संयोगास्तनुमता - माद्यमुन्मादकारणम् । तेषां निष्ठा वियोगो हि व्यापाराणां विपद्यथा ५०
भावार्थ- संयोगो छे-ते प्राणीओने मुख्य उन्मादना कारण छे, वळी कार्यो करतां जेम विपत्ति आवी