SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ( २२ ) भावार्थ -- अग्नि, जळ, स्त्री, मूर्ख, सर्प, राजकुळ - ए बहु संतापथी सेववा लायक छे. कारण के ए छए तरत प्राण हरनारा छे. ६४ अग्निर्विप्रो यमो राजा समुद्रमुदरं गृहम् । एतानि न च पूर्यते पूर्यमाणानि नित्यशः ॥ ६५ ॥ भावार्थ - - अग्नि, ब्राह्मण, यम, राजा, समुद्र, उदर अने घर - एमने निरंतर पूरवा छतां ते पूराता नथी. ६५ असारस्य पदार्थस्य प्रायेणाडंबरो महान् । न हि स्वर्णे ध्वनिस्तादृक यादृक्कांस्येऽभिवीक्ष्यते ॥ ६६ ॥ भावार्थ - प्रायः असार पदार्थनो आडंबर मोटो होय. जुओ सुवर्ण करतां कांसामां अवाज वधारे जीवामां आवशे. ६६ अंके स्थितापि युवतिः परिरक्षणीया संसेवितोऽपि नृपतिः परिशंकनीयः । शास्त्रं सुनिश्चितधिया परिचिंतनीयं शास्त्रे नृपे च युवतौ च कुतो वशत्वम् ॥ ६७ ॥ भावार्थ - उत्संग ( खोला) माँ स्थित छतां स्त्रीनी
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy