________________
( २९७ ) वीन वाणी होय छे-एम बधानी एकरूपता होती नथी.२ महतामापदं दृष्ट्वा को न नीचोऽपि तप्यते। काकोऽप्यंधत्वमायाति गच्छत्यस्तं दिवाकरे॥३॥
भावार्थ-महापुरुषोनी आपत्ति जोईने कयो नीच जन पण संताप न पामे ? कारण के दिवाकर अस्त थतां काग पण अंधत्वने पामे छे. ३ मक्षिकाः क्षतमिच्छंति क्षतमिच्छंति पार्थिवाः। दुर्जनाः क्षतमिच्छंति शांतिमिच्छंति सजनाः४
भावार्थ-मक्षिकाओ क्षत ( गुमडां) ने इच्छे छे, राजाओ क्षत (भंगाण ) ने इच्छे छे, दुर्जनो क्षत (विघ्न) ने इच्छे, पण सज्जनो तो शांतिनेज इच्छे छे.४ __ मूर्खत्वं च सखे ममापि रुचिरं यस्मिन्यदष्टौ गुणा निश्चिंतो बहुभोजनोऽत्रपमना नक्तं दिवा शायिकः । कार्याकार्यविचारणांधबधिरो मानापमाने समः प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥५॥