________________
( २८२ ) ब्रह्मघ्ने च सुरापे च चौरे भगवते तथा । निष्कृतिर्विहिता लोके कृतने नास्ति निष्कृतिः
भावार्थ-ब्रह्महत्या करनार, मद्यपान करनार, चोरी करनार अने बतनो भंग करनार-एमनो दुनीयामां हजी छुटको थई शके, परंतु कृतघ्न (कर्या गुणने हणनार ) नो छुटकारो कदापि थई शकतो नथी. २० बहवः पंगवोऽपीह नराः शास्त्राण्यधीयते । विरला रिपुखड्गाय-धारापातसहिष्णवः ॥२१॥ ___ भावार्थ-आ जगतमां एवा पंगु ( पांगळा ) जनो पण घणा हशे के जेओ शास्त्रोनो अभ्यास करे छे, परंतु शत्रुनी तरवारना झपाटा सहन करनारा तो विरला जनोज हशे. २१ बालस्यापि रवेः पादाः पतंत्युपरि भूभृताम् । तजसा सह जाताना वयः कुत्रापयुज्यते ॥२२॥
भावार्थ-बाल-रविना किरणो पण पर्वतो उपर पडे छे. कारण के जेओ तेजनी साथे जन्म पामे छे, तेमना वयर्नु कांई प्रमाण रहेतुं नथी. २२