________________
( २६३ )
पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रह. ॥ ६० ॥
भावार्थ - ( श्री हरिभद्र सूरि महाराजे कह्युं छे के ) वीर परमात्मा उपर मारो पक्षपात नथी अने बीजा कपिलादिक उपर मारे द्वेषभाव नथी. परंतु जेमनुं वचन युक्तिवाळं छे-तेनो आदर करवो - ए मारु कर्तव्य छे. ६०
प्रत्यक्षतो न भगवानृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसंप्रभावाज् ज्ञात्वा विचारयथ कोऽत्र परापवादः
भावार्थ - हमणा विष्णु, शंकर, ब्रह्मा के भगवान् ऋषभ कोई साक्षात् नथी, परंतु शास्त्रना प्रभावथी तेमना गुण अने स्वरूप जाणीने विचार करो के तेम शुं न्यूनाधिकता छे ? ६१ पंडिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ ६२॥
भावार्थ-पंडितमां बधा गुणो रहेला छे अने मूर्ख