________________
( २४१ )
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्म-श्चतुर्थे किं करिष्यति ॥ २ ॥
भावार्थ - जेणे प्रथम वयमां विद्या मेळवी नथी, बीजी अवस्थामां धन मेळव्युं नथी अने श्रीजी अवस्थामां धर्म मेळव्यो नथी-ते चोंथी अवस्थामां शुं करवानो हतो ( त्रणमांथी एके नहि थशे ) २ प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबांधवाः । कर्मांते दासभृत्याश्च पुत्राश्चैव मृताः स्त्रियः ॥ ३॥
भावार्थं - गुरुमहाराजनी तेमनी सामें प्रत्यक्ष स्तुति करवी, मित्र के बांधवानी परोक्ष एंटले. तेमनी गेरहाजरीमां स्तुति करवी, दास के सेवकोनी तेमज पुत्रोनी कार्यना प्रांत स्तुति करवी अने स्त्रीओनी तेमना मरण पछीज स्तुति करवी. ३
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । युद्धे विजयसंदेहः प्रधानपुरुषक्षयः ॥ ४ ॥
१६
•