________________
(२२९ ) त्रास पामेल तथा वैरीओथी परामव पामेल ए बधाने राजाज शरण होय छे. ४७ नक्षत्रभूषणं चंदो नारीणां भूषणं पतिः। पृथिवीभूषणं राजा विद्या सर्वस्य भूषणम्॥४८॥ __ भावार्थ-नक्षत्रनुं भूषण चंद्र छे, स्त्रीओर्नु भूषणं पति छ, राजा पृथिवीनुं भूषण छे अने विद्या-ए सर्वनुं भूषण छे. ४८ न च विद्यासमो बंधुनच व्याधिसमो रिपुः। न सौजन्यसमो स्नेहो न च दैवात्परं बलम् ४९
भावार्थ-विद्या समान बंधु नथी, व्याधि समान शत्रु नथी, सौजन्य समान स्नेह नथी अने दैव समान इतर बळ नथी. ४९ न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपिनोपार्जितः। , नारीपीनपयोधरोहयुगलं स्वप्नेऽपि नालिंगितं. मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ५०