________________
( २१९ )
नमस्कारसमो ज्ञेयो धर्मः परमबांधवः ॥ १८ ॥
भावार्थ - देह - ए नित्यमित्र समान छे, स्वजनो - ते पर्वमित्र समान अने धर्म - ए नमस्कार मित्र समान परम बांधव संकटोमां थी उगारनार छे. १८
निदाघे संतप्तः प्रचुरतरतृष्णातुरमनाः सरः पूर्णं दृष्ट्वा त्वरितमुपयातः करिवरः ।
तथा पंके ममस्तटनिकटवर्त्तन्यपि यथा न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ १९ ॥
भावार्थ - उनाळामां संतप्त अने अत्यंत तृषातुर थल कोइ हाथी, पूर्ण सरोवरने जोइने तरत त्यां आव्यो, अने तटनी पासे रहेला कादवमां ते एवी रीते. निमग्न थइ गयो के जेथी दैवयोगे ते नीर अने तीर - बंनेथी भ्रष्ट थयो. १९ नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित सत्त्वस्य स्वयमेव मृगेंद्रता ॥ २० ॥
भावार्थ – सिंहने मृगलाओ अभिषेक के संस्कार क