________________
( २१७ ) न हि जन्मनि ज्येष्ठत्वं ज्येष्ठत्त्वं गुण उच्यते गुणाहरुत्वमायाति दधि दुग्धं धृतं यथा ॥१३॥
भावार्थ-जन्ममां श्रेष्ठता नथी, पण गुणमां श्रेष्ठता छे. दहीं, दूध अने घृत-ए गुणथीज गुरुत्व ( मोटाइ) ने पामे छे. १३
निःस्वो वष्टि शतं शती दश शतं लक्षं सहनाधिपो लक्षेशः क्षितिराजतां क्षितिपतिश्चकेशतां वांछति । चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्परं वांछति ब्रह्मा विष्णुपदं हरिः शिवपदं तृष्णावधि को गतः॥१४॥
भावार्थ-निर्धन पुरुष सोने इच्छे छे, सोवाळी हजारने अने हजारवाळो दश हजारने, तथा दश हजारवाळो लाखने इच्छे छे, लक्षाधिपति, राज्यने अने राजा चकवर्ती थवाने इच्छे छे, चक्रवर्ती इंद्रपदने अने इंद्र, ब्रह्मानी पदवीने चाहे छे, ब्रह्मा विष्णुना पदने अने विष्णु, शिव (शंकर ) ना पदने इच्छे छे. एम तृष्णानो कोण पार पामी शके ? १४