________________
( २०८) भवति विदितमेतत्यायशः सजनानां __ परहितनिरतानामादरो नात्मकार्ये ॥२४॥
भावार्थ-जुओ, चंद्रमा पोतानामां रहेल कलंकने साफ न करतां समस्त जीवलोकने धवलित (श्वेत) बनावे छे. माटे परहितमां तत्पर एवा सज्जनोने प्रायः पोताना कार्यमा आदर होतो नथी-ए वात सुविदितज छे. २४
धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽवंचकता गुरौ विनयिता चित्तेऽतिगंभीरता आचारे शुचिता गुणे रसिकता शास्त्रेड तिविज्ञानिता रूपे सुंदरता हरौ भजनिता सत्स्वे व संदृश्यते ॥२५॥
भावार्थ-धर्ममां तत्परता राखवी, मुखमां मधुरता दानमा उत्साहिता, मित्र तरफ अवंचकता (निष्कपटभाव) गुरुतरफ विनय, अंतःकरणमां अतिगंभीरता, आचारमा पवित्रता, गुणमां रसिकता, शास्त्रमा