SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ( २०२) धान्याय भूहलैः कृष्टा रत्नेभ्यो मथितोऽबुधिः। परार्थनिरताः संतःस्वं दुःखं गणयंति न॥७॥ भावार्थ-धान्यनी खातर पृथ्वीने हळोथी खेड. वामां आवे छे अने रत्नोनी खातर समुद्रनुं मथन करवामां आव्यु. परकार्य साधवामां तत्पर एवा सत्पुरुषो पोताना दुःखने गणकारता नथी. ७ ध्रुवं ध्वजगजश्रोत्र-वीचिविद्युद्धनौकसः। चापल्य-विद्याचार्यस्य विनेया वनिताहृदः॥८॥ __ भावार्थ-ध्वज, हस्तीकर्ण, तरंग, वीजळी, अने वानर-ए स्त्रीहृदयना चापल्यरूप विद्याचार्यना शिष्यो छे.८ धैर्यं यस्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयमः। शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजन-मेते यस्य कुटुंबिनो वद सखे कस्माद्भयं योगिनः ॥९॥ भावार्थ-जेने धैर्यरूप पिता छे, क्षमारूप माता
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy