________________
( १७९)
भावार्थ-दूर रहेल, पाणीना मध्य भागमा रहेल, दोडनार, धनथी गर्विष्ठ थयेल, क्रोधी अने मदोन्मत्त एमने नमस्कार पण न करवो. १२
'दानेन पाणिनं तु कंकणेन स्नानेन शुद्धिर्न तु चंदनेन । मानेन तृप्तिनं तु भोजनेन ज्ञानेन मुक्तिर्न तु मुंडनेन ॥ १३॥ . भावार्थ-हस्त, कंकणथी नहि पण दानथीज शोभे छ, शुद्धि, चंदनथी नहि पण स्नानथी थाय छ, तृप्ति, मोजनथी नहि पण मानथी अने मुक्ति, मुंडनथी नहि पण ज्ञानथीज (मले छे) थाय छे. १३ दश धर्मं न जानन्ति जीवाः कर्मानुसारतः तस्मादेतेषु सर्वेषु न प्रसज्जेत पंडितः॥ (मत्तः प्रमत्त उन्मतः श्रांतः क्रोधी बुभुक्षितः। त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश)१४
भावार्थ-मत्त, मदोन्मत्त, उन्मत्त, श्रांत, क्रोधी, क्षुधातुर, उतावलो (चपळ ) लुब्ध, भीत (बीकण ) अने कामी ए दश प्रकारना जीवो कर्म बहुलताने