________________
( १७० )
ह्याच्छादय स्वान् गुणान् कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां लक्षणम् ॥ ३० ॥
भावार्थ - हे भव्यात्मन् ! तृष्णानुं छेदन कर, क्षमानुं सेवन कर, मदनो त्याग कर, पापमां रति मा राख, सत्य बोल, साधुमार्गने अनुसर, सुज्ञ जनोनी सेवा कर, पूज्य जनोनो सत्कार कर, शत्रुओने शिक्षा आपपोताना गुणोने गुप्त राख, कीर्तिना काम कर अने दुःखी जनोपर दया कर-कारण के ए संत जनोनुं लक्षण छे. ३०
तुरगशतसहस्रं गोगजानां च लक्षं कनकरजतपात्रं मेदिनीं सागरांताम् । विमलकुलवधूनां कोटिकन्याश्च दद्यान्नहि
नहि सममेतैरन्नदानं प्रधानम् ॥ ३१ ॥ भावार्थ — सेंकडो के हजारो अश्वो आपो, गायो अने लाखो हाथीओ आपो, सुवर्ण के चांदीना पात्रो आपो अथवा सागर सुधीनी भूमि दानमां आपो अगर कोटि कुलीन कन्याओ आपो परंतु ते अन्नदा
4