________________
( १५१ )
जाड्यं धियो हरति सिंचति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्संगतिः कथय किं न करोति पुंसाम् ॥ ६ ॥
भावार्थ - अहो ! जे बुद्धिनी जडताने दूर करे छे, वाणीमां सत्यनुं सिंचन करे छे, मानोन्नतिमां लावे छे, पापने दूर करे छे, चित्तने प्रसन्न राखे छे अने चारे दिशामां कीर्त्तिने विस्तारे छे. हे मित्र ! सत्संगथी पुरुषोने शुं प्राप्त न थाय ? ६ जैनो धर्मः प्रकटविभवः संगतिः साधुलोके विद्वद्गोष्ठी वचनपटुता कौशलं सत्क्रियासु । साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां शुद्धं शीलं मतिरमलिना प्राप्यते भाग्यवाः॥७
भावार्थ — प्रगट प्रभावी जैनधर्मनी प्राप्ति, साधुजनोनो संग, सुज्ञ जनो साथे गोष्टी, वचनपटुता, सत्क्रियाओमां कुशलता, सारी ( पुण्यानुबंधी ) लक्ष्मी, स