SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (१२०) बनी जाय छे. एम पात्रापात्रना विशेषपणाथी सुपात्रे दान आपq-ते सर्वोत्तम छे. ५ __ खद्योतो द्युतिमत्सु काचशकलं रत्नेष्वगेषु स्नुही मेषो योद्धृषु खेचरेषु मशको भारक्षमेधूंदिरः। प्रेतो नाकिषु गोष्पदं जलधिषु स्थानेषु नाकुर्यथा तत्तज्जातिविडंबनाय विहितो धात्रा मनुष्येष्वहम् ॥६॥ भावार्थ-तेजस्वीओमां खद्योत (आगीओ), रत्नोमां काच, वृक्षोमां थोर, लडनारा प्राणीओमा घेटो, खेचरो (पक्षीओ) मां मच्छर, भार उपाडानारामां उंदर, देवोमा प्रेत, सागरमां गोष्पद अने स्थानोमा राफडो-ए रीते ते ते जातिनी विडंबनाने माटे विधाताए उक्त वस्तुओ रचेल छे-तेम मनुष्योमां मने मात्र विडंबना पमाडवाज सर्जेल छे. ६ खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनवाँछति। अज्ञाज्ञानवतोऽप्यनेन हि वशीकर्तुं
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy