SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३२ शरीरमानसासंख्यदुःखलक्षक्षयंकरी । कथं सुधासदृक्षा स्यात्त्वदाज्ञा शिवसौख्यदा ? ।। २९५ ।। श्रीश्रेणिकचरित्रम् । सदोद्योता गतस्नेहा, निश्चला च निरंजना । त्वदाज्ञा जगतामीश !, नव्यदीपायते नृणाम् ।।२९६।। नयसप्तशतीचक्रा, निःशल्या चैककाष्ठिका । त्वदाज्ञा दुर्गमोक्षाध्वन्यपूर्वस्यन्दनायते । । २९७ ।। त्वदाज्ञैकावली चेयं ज्ञानादिवररत्निका । हृत्स्थयाऽपि यया जीवाः, निर्ग्रन्थाः स्युस्तदद्भुतम् । । २९८ ।। कर्म्मारिवीर ! श्रीवीर !, त्वदाज्ञां ये तु कुर्वते । त्रिलोक्यपि करोत्याज्ञां तेषां सौभाग्यशालिनाम् ।। २९९ ।। देवाधिदेव ! देवेन्द्रवृन्दवन्द्यपदद्वय ! । त्वदाज्ञा हृदि मे नित्यमस्तु मेरुरिव स्थिरा ।। ३०० ।। स्तुत्वेति विरते राज्ञि विदधे विरताग्रणीः । देशनां भव्यजन्तूनां, निष्कर्म्मा कर्म्मनाशनीम् ।।३०१।। अनन्तज्ञानदर्शनवीर्यानन्दमयोऽप्ययम् । अनादिकर्म्मसंयोगाद्, दुःखी भ्रान्तश्चिरं भवी ।। ३०२ ।। ज्ञानादित्रयसंयोगाद्, वियोगो ह्यनयोर्भवेत् । स्वर्णाश्मनोर्यथाऽनादियुक्तयोर्वह्नियोगतः । । ३०३ ।। तदिदानीमवेत्यैवं, श्रयध्वं तत्त्रयं जनाः ! । लभध्वं शाश्वतं तस्मात्, तदनन्तचतुष्टयम् ।। ३०४ ।। चमत्कृतः स्वचित्तेन, प्रभोर्देशनयाऽनया । भगवन्तमथो नत्वा, पप्रच्छ श्रेणिको नृपः । । ३०५ ।।
SR No.022631
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorRajdarshanvijay
PublisherRatnoday Charitable Trust
Publication Year
Total Pages78
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy