SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ संस्कृतनूतनपुस्तकानि । श्रीमद्भगवद्गीता | ( व्याख्याष्टक ८ मण्डिता । १ शांकरभाष्येण २ आनन्द गिरिव्याख्यायुजा सहिता ३ नीलकण्ठी ४ मधुसूदनी ५ भाग्योत्कर्षदीपिका ६ श्रीधरी ७ अभिनवगुप्तपादाचार्यव्याख्यायुता तथा ८ गूढार्थ - तत्व लोकाख्येन मधुसूदनीव्याख्याविवरणेन श्रीधर्मदत्तशर्म (प्रसिद्धबच्चाशर्म) मैथिलप्रणीतेन सहिता च । मूल्यं ८ रू. मा. व्य. १ रू. पातञ्जलमहाभाष्यम् । ( नवाह्निकं प्रथमं खण्डम् । ) कैयटप्रणीतप्रदीपेन नागेशकृतोयोतेन पायगुण्डेकृत छायया च परिवृतम् । मू. ४ रू. मा. व्य. | ( विधिशेषरूपं द्वितीयं खण्डम् | ) प्रथमाध्याय द्वितीयपादादिद्वितीयाध्यायान्तम् । कैयट प्रणीतप्रदीपेन नागेशकृतोयोतेन च परिवृतम् । इदमपि नवाह्निकवत् सुविभक्तमुद्रणपरिपाट्यैव पूर्वपक्षि - सिद्धान्त्येकदेशि - सिद्धान्त्युक्तिभिस्तदन्तर्गतैरवान्तरविषयैश्च संविभज्य संयोज्य च यथाखं शिरोलेख्ये - (हेडिङ्गे) न संविभक्तविषयसूचकेन विभूष्य च कृतसंविभागप्रदीपोद्दयोतयोरधस्ताट्टिप्पणसंनिवेशनेन मुद्रितम् । येनास्यानतिशि - क्षिता अपि रहस्यमवगच्छेयुः. मू. ४॥ रू. मा. व्य.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy